Shape Shape Shape Shape Shape Shape Shape



Image
आवाहनं नवलोकान् च

Invoyage इत्यत्र लोकप्रियाः टिकटाः, गन्तव्यस्थानानि, भ्रमणं च

Invoyage संस्थाप्य ऐतिहासिकभ्रमणं, भोजनभ्रमणं, प्रकृतियात्राः, इत्यादीनि च लोकप्रिययात्रागन्तव्यस्थानानि अनुसरणं कुर्वन्तु ।

पूर्वमेव वा यात्रायां वा बुकिंगं कुर्वन्तु

समीक्षायाः आधारेण भिन्नस्थानानां मूल्याङ्कनं कुर्वन्तु

समीपस्थाः घटनाः अन्तिमनिमेषस्य भ्रमणं च

मोबाईलटिकटं तथा च सुलभं भ्रमणं रद्दीकरणं

Image
चालानं किमर्थं चिनोतु

चालानम् – यात्रा पर्यटनं च। एकस्य परिकथायाः टिकटम्

यात्रा नूतनानां लोकानां आविष्कारस्य अवसरः अस्ति, तथैव स्वं अधिकतया ज्ञातुं पूर्णतया पुनः आरम्भं कर्तुं च अवसरः अस्ति । तथा च Invoyage अस्मिन् सहायतां करिष्यति।

  • आगामिनां आयोजनानां सूची
  • नियमितरूपेण सॉफ्टवेयर अपडेट्
  • उज्ज्वलगन्तव्यस्थानानां उष्णमूल्यानि अन्वेष्टुम्
  • संचालकाः सम्पर्काः तथा वास्तविकसमीक्षाः
चालानम् – मार्गे जीवनम्

चालान एप्लिकेशनस्य प्रमुखविशेषताः

01
उपयोक्तृ-अनुकूल डिजाइन

सहजतया भ्रमणं चिनुत

लोकप्रियगन्तव्यस्थानात् यात्रां चिनुत, अथवा कस्यापि उपयुक्तस्य देशस्य अन्वेषणं कुर्वन्तु ।

02
शक्तिशाली क्षमता

कोऽपि सम्भाव्यः यात्रा

चालानेन न केवलं देशेन, अपितु वर्गानुसारं च इतिहासात् प्रकृतिपर्यन्तं यात्रां अन्वेष्टुं अवसरः प्राप्यते ।

Image
03
कामनाः साकारं कृत्वा

भवतः इच्छाः महत्त्वपूर्णाः सन्ति

किं भवन्तः लण्डन्-नगरं गन्तुम् इच्छन्ति वा आइसलैण्ड्-देशं गन्तुं इच्छन्ति वा ? अनायासेन। भवतः रोचते गन्तव्यं चित्वा बुकिंगं कुर्वन्तु।

04
बहु मार्गदर्शकाः

भ्रमणस्य शैक्षिकजगत्

ज्ञातैः व्यावसायिकमार्गदर्शकैः सह रोचकं भ्रमणं चिनुत ये भवन्तं सर्वं वक्ष्यन्ति।

"चालान - यात्रा पर्यटनं च" इत्यस्य स्क्रीनशॉट्।

Invoyage इत्यस्य दृश्यशैलीं पश्यन्तु।

Image
Image
सन्दर्भः

चालान सन्दर्भ सूचना

"Invoyage - travel and tourism" इति एप्लिकेशनस्य सम्यक् संचालनाय भवन्तः Android platform version 10.0 अथवा उच्चतरस्य उपकरणस्य आवश्यकतां अनुभवन्ति, तथैव उपकरणे न्यूनातिन्यूनं 134 MB मुक्तस्थानं आवश्यकम्। तदतिरिक्तं एप्लिकेशनं निम्नलिखित-अनुमतीनां अनुरोधं करोति: स्थानं, छायाचित्रं/माध्यमम्/सञ्चिकाः, भण्डारणं, Wi-Fi-संयोजनदत्तांशः।

Invoyage एप्लिकेशनस्य अतीव सरलं अन्तरफलकं अस्ति यत् लोकप्रियगन्तव्यस्थानानां च विशिष्टप्राथमिकतानां च सहजतया चयनं कर्तुं शक्नोति। मूल्यैः सह सुलभं मेनू भवन्तं स्वयात्रायाः विवरणं सहजतया नेविगेट् कर्तुं शक्नोति, यत् आवश्यकं तत् चयनं कर्तुं च शक्नोति । अद्यैव अस्माभिः सह सम्मिलितं भवन्तु, Invoyage इत्यस्य उपयोगं कुर्वन्तु, यतः जगति एतावत् अज्ञातम् अस्ति।

यात्रायां विशाले विविधे च जगति नूतनानि रोमाञ्चकारीणि च स्थानानि द्रष्टुं अवसरः प्राप्यते । तदतिरिक्तं यात्रा स्वं ज्ञातुं, विश्वं नूतनदृष्ट्या द्रष्टुं च अवसरः अस्ति । यदा भवन्तः यात्रां कुर्वन्ति तदा भवन्तः न केवलं किमपि नूतनं पश्यन्ति, अपितु भवन्तः स्वस्य पुनर्निर्माणं कृत्वा नूतनपक्षतः आत्मानं आविष्करोति । अतः Invoyage संस्थाप्य मार्गे प्रहारं कुर्वन्तु।